B 29-4 Brahmasaṃhitā
Manuscript culture infobox
Filmed in: B 29/4
Title: Brahmasaṃhitā
Dimensions: 30 x 5.5 cm x 85 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/380
Remarks:
Reel No. B 29/4
Title Brahmasaṃhitā
Subject Vaiṣṇavatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 30 x 5.5 cm
Binding Hole 1, left of the centre
Folios 85
Lines per Folio 5
Foliation figures in both margins of the verso
Place of Deposit NAK
Accession No. 3-380
Manuscript Features
Excerpts
Beginning
oṃ namo bhagavate vāsudevāya ||
viśveśvaraṃ viśvasṛjam vareṇyaṃ
viśvaṃ viśuddhaṃ varadaṃ variṣṭham |
anādisūyā(!)nalalakṣarūpa (!)
viṣṇum vibhum viprajitan nato smi ||
utpattisthitisaṃhārabanda(!)mikṣaikakā〇raṇaṃ |
nārāyaṇam anīyātsaṃ praṇato smi jagadgurum ||
sumeror ddakṣiṇe sṛṅge sahasrāṃśusamaprabhaṃ |
vajrendranīlaruciraṃ padmahaṃsopaśo〇bhite ||
muktāmalaśilāsaṃkhaṃ(!)candrāṃśuvimalaprabhe |
saśividrumasacchanne pāriyātopamaṇḍite ||
siddhacāraṇagandharvvakinnarodgīta(nā)dite | etc. (fol. 1r1–4)
devadānavagandharvvasiddhacāraṇasevitaṃ |
vṛtam munisahasraiś ca mārkkaṇḍeyaṃ tapodhanaṃ 〇||
vinayenopasaṅgamya praṇipatyābhivādya ca |
kapiñjalo ñjaliṃ kṛtvā praśnam etad apṛccha (!) taṃ || (fol. 2v1–2)
End
navapallavadūrvvādivrīhipatravṛtānanaṃ |
tato (!) tu mantrayet samyag ācārya (!) vidhivat pṛthak ||
kumbhāt mantram anusmṛtya ājighra kalaśān iti |
patākā (!) śakram uddiśya pītāṃ pūrvveṇa kalpayet ||
āgneyām agnim uddiśya raktāṃ surucirā (!) nyaset |
yāmyāṃ kāṃcanasaāśāṃ kṛṣṇā (!) nairṛtyaye (!) smṛtā ||
babhru〇varṇṇāmbunāthāya śyāmāṃ caiva nabhasvate |
raktapitte kuberāya śvetā deyā triśūline ||
patākā vidhivad deyā śaktādibhyo yathādi〇ṇam || ❁ ||
iti brahmoktasaṃhitāyāṃ brahmanāradasamvāde viṣṇurahasye pratiṣṭhādhikāraḥ nāmādhyāyaḥ samāptaḥ || || (fol. 87r5–v4)
Colophon
samvat 315 caitraśuklapūrṇṇamāsyāṃ somavāsare || citranakṣatre || harṣanayoge || rājādhirājaparameśvaraparamabhaṭṭārakaḥ | śrīmadvijayakāmadevasya vijayarājye ||
vipraśrījayabrahmaśarmaṇa likhitam idaṃ pustakaṃ || (fol. 87v4–5)
Microfilm Details
Reel No. B 29/4
Date of Filming 15-10-1970
Exposures 89
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 01-06-2005